Original

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ७ ॥

Segmented

शर-निर्भिन्न-गात्राः ते शूल-निर्भिन्न-देहिनः जगृहुः ते द्रुमान् तत्र शिलाः च हरि-यूथपाः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
देहिनः देहिन् pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
pos=i
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p