Original

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६ ॥

Segmented

विदार्यमाणा रक्षोभिः वानराः ते महा-बलाः अमर्षात् जनित-उद्धर्षाः चक्रुः कर्माणि अभी-वत्

Analysis

Word Lemma Parse
विदार्यमाणा विदारय् pos=va,g=m,c=1,n=p,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
वानराः वानर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
जनित जनय् pos=va,comp=y,f=part
उद्धर्षाः उद्धर्ष pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अभी अभी pos=va,comp=y,f=part
वत् वत् pos=i