Original

ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः ।घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ॥ ५ ॥

Segmented

ते गदाभिः च भीमाभिः पट्टसैः कूटमुद्गरैः घोरैः च परिघैः चित्रैः त्रिशूलैः च अपि संशितैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
pos=i
भीमाभिः भीम pos=a,g=f,c=3,n=p
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
कूटमुद्गरैः कूटमुद्गर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
pos=i
परिघैः परिघ pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
त्रिशूलैः त्रिशूल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
संशितैः संशित pos=a,g=n,c=3,n=p