Original

राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥ ४ ॥

Segmented

राक्षसाः च अपि संक्रुद्धा वानरान् निशितैः शरैः विव्यधुः घोर-संकाशैः कङ्क-पत्रैः अजिह्मगैः

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
वानरान् वानर pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
घोर घोर pos=a,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p