Original

स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च संविकीर्य ।रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३७ ॥

Segmented

स तु पवनसुतो निहत्य शत्रुम् क्षतज-वहाः सरितः च संविकीर्य रिपु-वध-जनित-श्रमः महात्मा मुदम् अगमत् कपि च पूज्यमानः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पवनसुतो पवनसुत pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
क्षतज क्षतज pos=n,comp=y
वहाः वह pos=a,g=f,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
संविकीर्य संविकृ pos=vi
रिपु रिपु pos=n,comp=y
वध वध pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
कपि कपि pos=n,g=m,c=3,n=p
pos=i
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part