Original

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः ॥ ३६ ॥

Segmented

धूम्राक्षम् निहतम् दृष्ट्वा हत-शेषाः निशाचराः त्रस्ताः प्रविविशुः लङ्काम् वध्यमानाः प्लवंगमैः

Analysis

Word Lemma Parse
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p