Original

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३५ ॥

Segmented

स विह्वल्-सर्व-अङ्गः गिरि-शृङ्गेण ताडितः पपात सहसा भूमौ विकीर्ण इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वल् विह्वल् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
विकीर्ण विकृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s