Original

ताडितः स तया तत्र गदया भीमरूपया ।स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् ॥ ३४ ॥

Segmented

ताडितः स तया तत्र गदया भीम-रूपया स कपिः मारुत-बलः तम् प्रहारम् अचिन्तयन् धूम्राक्षस्य शिरः-मध्ये गिरि-शृङ्गम् अपातयत्

Analysis

Word Lemma Parse
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
तत्र तृ pos=v,p=2,n=p,l=lit
गदया गदा pos=n,g=f,c=3,n=s
भीम भीम pos=a,comp=y
रूपया रूप pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
धूम्राक्षस्य धूम्राक्ष pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan