Original

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥

Segmented

ततः क्रुद्धः तु वेगेन गदाम् ताम् बहु-कण्टकाम् पातयामास धूम्राक्षो मस्तके तु हनूमतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
बहु बहु pos=a,comp=y
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
धूम्राक्षो धूम्राक्ष pos=n,g=m,c=1,n=s
मस्तके मस्तक pos=n,g=m,c=7,n=s
तु तु pos=i
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s