Original

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥ ३२ ॥

Segmented

तम् आपतन्तम् धूम्राक्षो गदाम् उद्यम्य वीर्यवान् विनर्दमानः सहसा हनूमन्तम् अभिद्रवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
धूम्राक्षो धूम्राक्ष pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विनर्दमानः विनर्द् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अभिद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan