Original

विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः ।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ ३१ ॥

Segmented

विद्राव्य राक्षसम् सैन्यम् हनुमन्त् मारुतात्मजः गिरेः शिखरम् आदाय धूम्राक्षम् अभिदुद्रुवे

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
अभिदुद्रुवे अभिद्रु pos=v,p=3,n=s,l=lit