Original

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥ ३० ॥

Segmented

विभिद्-शिरसः भूत्वा राक्षसाः शोणित-उक्षिताः द्रुमैः प्रमथिताः च अन्ये निपेतुः धरणी-तले

Analysis

Word Lemma Parse
विभिद् विभिद् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शोणित शोणित pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
प्रमथिताः प्रमथ् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s