Original

स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः ।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ २९ ॥

Segmented

स भङ्क्त्वा तु रथम् तस्य हनुमन्त् मारुतात्मजः रक्षसाम् कदनम् चक्रे स स्कन्ध-विटपैः द्रुमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भङ्क्त्वा भञ्ज् pos=vi
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
स्कन्ध स्कन्ध pos=n,comp=y
विटपैः विटप pos=n,g=m,c=3,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p