Original

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् ।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥

Segmented

आपतन्तीम् शिलाम् दृष्ट्वा गदाम् उद्यम्य संभ्रमात् रथाद् आप्लुत्य वेगेन वसुधायाम् व्यतिष्ठत

Analysis

Word Lemma Parse
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
शिलाम् शिला pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
संभ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
आप्लुत्य आप्लु pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan