Original

क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥

Segmented

क्रोधाद् द्विगुण-ताम्र-अक्षः पितृ-तुल्य-पराक्रमः शिलाम् ताम् पातयामास धूम्राक्षस्य रथम् प्रति

Analysis

Word Lemma Parse
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
द्विगुण द्विगुण pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
धूम्राक्षस्य धूम्राक्ष pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i