Original

धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ।हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः ॥ २४ ॥

Segmented

धूम्राक्षः तु धनुष्पाणिः वानरान् रण-मूर्ध्नि हसन् विद्रावयामास दिशः तान् शर-वृष्टिभिः

Analysis

Word Lemma Parse
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part
विद्रावयामास विद्रावय् pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p