Original

केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः ।केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ॥ २० ॥

Segmented

केचिद् विनिहता भूमौ रुधिर-आर्द्राः वनौकसः केचिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैः युधि

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
रुधिर रुधिर pos=n,comp=y
आर्द्राः आर्द्र pos=a,g=m,c=1,n=p
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विद्राविता विद्रावय् pos=va,g=m,c=1,n=p,f=part
नष्टाः नश् pos=va,g=m,c=1,n=p,f=part
संक्रुद्धै संक्रुध् pos=va,g=m,c=3,n=p,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s