Original

तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् ।अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ॥ २ ॥

Segmented

तेषाम् तु तुमुलम् युद्धम् संजज्ञे हरि-रक्षसाम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p