Original

परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताः ।पट्टसैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥

Segmented

परिघैः मथितः केचिद् भिण्डिपालैः विदारिताः पट्टसैः आहताः केचिद् विह्वलन्तो गतासवः

Analysis

Word Lemma Parse
परिघैः परिघ pos=n,g=m,c=3,n=p
मथितः मथ् pos=va,g=m,c=1,n=s,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विह्वलन्तो विह्वल् pos=va,g=m,c=1,n=p,f=part
गतासवः गतासु pos=a,g=m,c=1,n=p