Original

प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।मुद्गरैराहताः केचित्पतिता धरणीतले ॥ १८ ॥

Segmented

प्रासैः प्रमथिताः केचिद् वानराः शोणित-स्रवाः मुद्गरैः आहताः केचित् पतिता धरणी-तले

Analysis

Word Lemma Parse
प्रासैः प्रास pos=n,g=m,c=3,n=p
प्रमथिताः प्रमथ् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
शोणित शोणित pos=n,comp=y
स्रवाः स्रव pos=n,g=m,c=1,n=p
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s