Original

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥

Segmented

विवर्ण-वदनाः भूयो विप्रकीर्ण-शिरोरुहाः मूढाः शोणित-गन्धेन निपेतुः धरणी-तले

Analysis

Word Lemma Parse
विवर्ण विवर्ण pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
भूयो भूयस् pos=i
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
शिरोरुहाः शिरोरुह pos=n,g=m,c=1,n=p
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
शोणित शोणित pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s