Original

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १३ ॥

Segmented

वानरैः भीम-विक्रान्तैः आप्लुत्य आप्लुत्य वेगितैः राक्षसाः करजैः तीक्ष्णैः मुखेषु विनिकर्तिताः

Analysis

Word Lemma Parse
वानरैः वानर pos=n,g=m,c=3,n=p
भीम भीम pos=n,comp=y
विक्रान्तैः विक्रान्त pos=n,g=m,c=3,n=p
आप्लुत्य आप्लु pos=vi
आप्लुत्य आप्लु pos=vi
वेगितैः वेगित pos=a,g=m,c=3,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
करजैः करज pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मुखेषु मुख pos=n,g=n,c=7,n=p
विनिकर्तिताः विनिकर्तय् pos=va,g=m,c=1,n=p,f=part