Original

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ १२ ॥

Segmented

ध्वजैः विमथितैः भग्नैः खरैः च विनिपातितैः रथैः विध्वंसितैः च अपि पतितै रजनीचरैः

Analysis

Word Lemma Parse
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
विमथितैः विमथ् pos=va,g=m,c=3,n=p,f=part
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
खरैः खर pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
विध्वंसितैः विध्वंसय् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
पतितै पत् pos=va,g=m,c=3,n=p,f=part
रजनीचरैः रजनीचर pos=n,g=m,c=3,n=p