Original

पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥ ११ ॥

Segmented

पार्श्वेषु दारिताः केचित् केचिद् राशीकृता द्रुमैः शिलाभिः चूर्णिताः केचित् केचिद् दन्तैः विदारिताः

Analysis

Word Lemma Parse
पार्श्वेषु पार्श्व pos=n,g=n,c=7,n=p
दारिताः दारय् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
राशीकृता राशीकृत pos=a,g=m,c=1,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
चूर्णिताः चूर्णय् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part