Original

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।ववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ १० ॥

Segmented

राक्षसा मथिताः केचिद् वानरैः जित-काशिन् ववर्षू रुधिरम् केचिन् मुखै रुधिर-भोजनाः

Analysis

Word Lemma Parse
राक्षसा राक्षस pos=n,g=m,c=1,n=p
मथिताः मथ् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
ववर्षू वृष् pos=v,p=3,n=p,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मुखै मुख pos=n,g=n,c=3,n=p
रुधिर रुधिर pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p