Original

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् ।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥

Segmented

धूम्राक्षम् प्रेक्ष्य निर्यान्तम् राक्षसम् भीम-निस्वनम् विनेदुः वानराः सर्वे प्रहृष्टा युद्ध-काङ्क्षिणः

Analysis

Word Lemma Parse
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
निर्यान्तम् निर्या pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p