Original

वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ २८ ॥

Segmented

वृक-सिंह-मुखैः युक्तम् खरैः कनक-भूषणैः आरुरोह रथम् दिव्यम् धूम्राक्षः खर-निस्वनः

Analysis

Word Lemma Parse
वृक वृक pos=n,comp=y
सिंह सिंह pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
खरैः खर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
खर खर pos=a,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s