Original

विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ ८ ॥

Segmented

विभीषणम् तम् सुग्रीवो दृष्ट्वा वानर-भीषणम् ऋक्ष-राजम् समीप-स्थम् जाम्बवन्तम् उवाच ह

Analysis

Word Lemma Parse
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
वानर वानर pos=n,comp=y
भीषणम् भीषण pos=a,g=m,c=2,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i