Original

ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ ६४ ॥

Segmented

ततस् तु भीमः तुमुलः निनादो बभूव शाखामृग-यूथपानाम् क्षये निदाघस्य यथा घनानाम् नादः सु भीमः नदताम् निशीथे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
भीमः भीम pos=a,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
निनादो निनाद pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
शाखामृग शाखामृग pos=n,comp=y
यूथपानाम् यूथप pos=n,g=m,c=6,n=p
क्षये क्षय pos=n,g=m,c=7,n=s
निदाघस्य निदाघ pos=n,g=m,c=6,n=s
यथा यथा pos=i
घनानाम् घन pos=n,g=m,c=6,n=p
नादः नाद pos=n,g=m,c=1,n=s
सु सु pos=i
भीमः भीम pos=a,g=m,c=1,n=s
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
निशीथे निशीथ pos=n,g=m,c=7,n=s