Original

आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ ६२ ॥

Segmented

आस्फोट्य आस्फोट्य विक्रान्ता वानरा नग-योधिनः द्रुमान् उत्पाट्य विविधान् तस्थुः शत-सहस्रशस्

Analysis

Word Lemma Parse
आस्फोट्य आस्फोटय् pos=vi
आस्फोट्य आस्फोटय् pos=vi
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
वानरा वानर pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
उत्पाट्य उत्पाटय् pos=vi
विविधान् विविध pos=a,g=m,c=2,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i