Original

विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते ॥ ६० ॥

Segmented

विरुजौ राघवौ दृष्ट्वा ततो वानर-यूथपाः सिंहनादान् तदा नेदुः लाङ्गूलम् दुधुवुः च ते

Analysis

Word Lemma Parse
विरुजौ विरुज् pos=a,g=m,c=2,n=d
राघवौ राघव pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
ततो ततस् pos=i
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
तदा तदा pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
दुधुवुः धू pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p