Original

प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ ५९ ॥

Segmented

प्रदक्षिणम् ततः कृत्वा परिष्वज्य च वीर्यवान् जगाम आकाशम् आविश्य सुपर्णः पवनो यथा

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
परिष्वज्य परिष्वज् pos=vi
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
पवनो पवन pos=n,g=m,c=1,n=s
यथा यथा pos=i