Original

इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ५८ ॥

Segmented

इति एवम् उक्त्वा वचनम् सुपर्णः शीघ्र-विक्रमः रामम् च विरुजम् कृत्वा मध्ये तेषाम् वनौकसाम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
विरुजम् विरुज् pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p