Original

बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ ५७ ॥

Segmented

बाल-वृद्ध-अवशेषाम् तु लङ्काम् कृत्वा शर-ऊर्मिभिः रावणम् च रिपुम् हत्वा सीताम् समुपलप्स्यसे

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
वृद्ध वृद्ध pos=a,comp=y
अवशेषाम् अवशेष pos=n,g=f,c=2,n=s
तु तु pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
शर शर pos=n,comp=y
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
रिपुम् रिपु pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
समुपलप्स्यसे समुपलभ् pos=v,p=2,n=s,l=lrt