Original

सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ ५६ ॥

Segmented

सखे राघव धर्म-ज्ञ रिपूणाम् अपि वत्सल अभ्यनुज्ञातुम् इच्छामि गमिष्यामि यथागतम्

Analysis

Word Lemma Parse
सखे सखि pos=n,g=,c=8,n=s
राघव राघव pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
अपि अपि pos=i
वत्सल वत्सल pos=a,g=m,c=8,n=s
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यथागतम् यथागत pos=a,g=m,c=2,n=s