Original

तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ॥ ५४ ॥

Segmented

तत् न विश्वसितव्यम् वो राक्षसानाम् रण-अजिरे एतेन एव उपमानेन नित्य-जिह्माः हि राक्षसाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विश्वसितव्यम् विश्वस् pos=va,g=m,c=2,n=s,f=krtya
वो त्वद् pos=n,g=,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
एव एव pos=i
उपमानेन उपमान pos=n,g=n,c=3,n=s
नित्य नित्य pos=a,comp=y
जिह्माः जिह्म pos=a,g=m,c=1,n=p
हि हि pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p