Original

प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३ ॥

Segmented

प्रकृत्या राक्षसाः सर्वे संग्रामे कूट-योधिनः शूराणाम् शुद्ध-भावानाम् भवताम् आर्जवम् बलम्

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कूट कूट pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
शुद्ध शुद्ध pos=a,comp=y
भावानाम् भाव pos=n,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s