Original

मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् ।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२ ॥

Segmented

मोक्षितौ च महा-घोरात् अस्मात् सायक-बन्धनात् अप्रमादः च कर्तव्यो युवाभ्याम् नित्यम् एव हि

Analysis

Word Lemma Parse
मोक्षितौ मोक्षय् pos=va,g=m,c=1,n=d,f=part
pos=i
महा महत् pos=a,comp=y
घोरात् घोर pos=a,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
सायक सायक pos=n,comp=y
बन्धनात् बन्धन pos=n,g=n,c=5,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
नित्यम् नित्यम् pos=i
एव एव pos=i
हि हि pos=i