Original

इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ।सहसा युवयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१ ॥

Segmented

इमम् श्रुत्वा तु वृत्तान्तम् त्वरमाणो ऽहम् आगतः सहसा युवयोः स्नेहात् सखित्वम् अनुपालयन्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वृत्तान्तम् वृत्तान्त pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
सखित्वम् सखित्व pos=n,g=n,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part