Original

विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ ५ ॥

Segmented

विषण्ण-वदनाः हि एते त्यक्त-प्रहरणाः दिशः प्रपलायन्ति हरयः त्रासात् उत्फुल्ल-लोचनाः

Analysis

Word Lemma Parse
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्रपलायन्ति प्रपलाय् pos=v,p=3,n=p,l=lat
हरयः हरि pos=n,g=m,c=1,n=p
त्रासात् त्रास pos=n,g=m,c=5,n=s
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p