Original

एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ।रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः ॥ ४९ ॥

Segmented

एते नागाः काद्रवेयाः तीक्ष्ण-दंष्ट्र-विष-उल्बणाः रक्षः-माया-प्रभावेन शरा भूत्वा त्वद्-आश्रिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
काद्रवेयाः काद्रवेय pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
माया माया pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
शरा शर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
त्वद् त्वद् pos=n,comp=y
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part