Original

असुरा वा महावीर्या दानवा वा महाबलाः ।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७ ॥

Segmented

असुरा वा महा-वीर्याः दानवा वा महा-बलाः सुराः च अपि स गन्धर्वाः पुरस्कृत्य शतक्रतुम्

Analysis

Word Lemma Parse
असुरा असुर pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पुरस्कृत्य पुरस्कृ pos=vi
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s