Original

अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात् ॥ ४६ ॥

Segmented

अहम् सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः गरुत्मान् इह सम्प्राप्तो युवयोः साह्य-कारणात्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
बहिश्चरः बहिश्चर pos=a,g=m,c=1,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
इह इह pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
युवयोः त्वद् pos=n,g=,c=6,n=d
साह्य साह्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s