Original

तमुवाच महातेजा वैनतेयो महाबलः ।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५ ॥

Segmented

तम् उवाच महा-तेजाः वैनतेयो महा-बलः पतत्रिन्-राजः प्रीत-आत्मा हर्ष-पर्याकुल-ईक्षणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पतत्रिन् पतत्रिन् pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s