Original

अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४ ॥

Segmented

अथ अब्रवीत् वानर-इन्द्रः सुग्रीवः पुत्रम् अङ्गदम् न अनिमित्तम् इदम् मन्ये भवितव्यम् भयेन तु

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
pos=i
अनिमित्तम् अनिमित्त pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भवितव्यम् भू pos=va,g=n,c=2,n=s,f=krtya
भयेन भय pos=n,g=n,c=3,n=s
तु तु pos=i