Original

वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९ ॥

Segmented

वैनतेयेन संस्पृष्टाः तयोः संरुरुहुः व्रणाः सुवर्णे च तनू स्निग्धे तयोः आशु बभूवतुः

Analysis

Word Lemma Parse
वैनतेयेन वैनतेय pos=n,g=m,c=3,n=s
संस्पृष्टाः संस्पृश् pos=va,g=m,c=1,n=p,f=part
तयोः तद् pos=n,g=m,c=6,n=d
संरुरुहुः संरुह् pos=v,p=3,n=p,l=lit
व्रणाः व्रण pos=n,g=m,c=1,n=p
सुवर्णे सुवर्ण pos=a,g=f,c=1,n=d
pos=i
तनू तनु pos=n,g=f,c=1,n=d
स्निग्धे स्निग्ध pos=a,g=f,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
आशु आशु pos=i
बभूवतुः भू pos=v,p=3,n=d,l=lit