Original

ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च ।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८ ॥

Segmented

ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च विममर्श च पाणिभ्याम् मुखे चन्द्र-सम-प्रभा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
प्रत्यभिनन्द्य प्रत्यभिनन्द् pos=vi
pos=i
विममर्श विमृश् pos=v,p=3,n=s,l=lit
pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
मुखे मुख pos=n,g=n,c=2,n=d
चन्द्र चन्द्र pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=n,c=2,n=d