Original

तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७ ॥

Segmented

तम् आगतम् अभिप्रेक्ष्य नागाः ते विप्रदुद्रुवुः यैः तौ सत्-पुरुषौ बद्धौ शर-भूतैः महा-बलौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
नागाः नाग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit
यैः यद् pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
सत् सत् pos=a,comp=y
पुरुषौ पुरुष pos=n,g=m,c=1,n=d
बद्धौ बन्ध् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
भूतैः भू pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d