Original

अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥

Segmented

अभवन् पन्नगाः त्रस्ताः भोगिन् तत्रवासिन् शीघ्रम् सर्वाणि यादांसि जग्मुः च लवणार्णवम्

Analysis

Word Lemma Parse
अभवन् भू pos=v,p=3,n=p,l=lan
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
भोगिन् भोगिन् pos=n,g=m,c=1,n=p
तत्रवासिन् तत्रवासिन् pos=a,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
यादांसि यादस् pos=n,g=n,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
लवणार्णवम् लवणार्णव pos=n,g=m,c=2,n=s