Original

एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् ॥ ३३ ॥

Segmented

एतस्मिन्न् अन्तरे वायुः मेघान् च अपि स विद्युत् पर्यस्यन् सागरे तोयम् कम्पयन्न् इव पर्वतान्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मेघान् मेघ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
pos=i
विद्युत् विद्युत् pos=n,g=m,c=2,n=p
पर्यस्यन् पर्यस् pos=va,g=m,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p